Chapter 16 स्वागतं तपोधनाया:

Chapter 16 स्वागतं तपोधनाया: Textbook Questions and Answers भाषाभ्यास: 1. एकवाक्येन उत्तरत। प्रश्न 1.आत्रेयी वाल्मीकिमहर्षेः आश्रमात् दण्डकारण्यं किमर्थम् आगता?उत्तरम् : अध्ययने महान् अध्ययनप्रत्यूहः उत्पन्न: अत: आत्रेयी वाल्मीकिमहर्षेः आश्रमात् दण्डकारण्यं आगता।…

Chapter 15 मनोराज्यस्य फलम्

Chapter 15 मनोराज्यस्य फलम् Textbook Questions and Answers भाषाभ्यास: 1. एकवाक्येन उत्तरत। प्रश्न 1.भिक्षुकस्य नाम किम् ?उत्तरम् : भिक्षुकस्य नाम स्वभावकृपणः। प्रश्न 2.स्वभावकृपणेन घट: कुत्र बद्धः?उत्तरम् : स्वभावकृपणेन घटः नागदन्ते…

Chapter 14 काव्यशास्त्रविनोदः

Chapter 14 काव्यशास्त्रविनोदः Textbook Questions and Answers भाषाभ्यास: श्लोकः 1 1. एकवाक्येन उत्तरत। प्रश्न अ.विपर्ययः कस्मिन् शब्दे दृश्यते ?उत्तरम् : विपर्ययः ‘साक्षराः’ इति पदे दृश्यते। प्रश्न आ.विपर्यय: कस्मिन् शब्दे न…

Chapter 13 सरमाया: शीलम्

Chapter 13 सरमाया: शीलम् Textbook Questions and Answers भाषाभ्यास: माध्यमभाषया उत्तरत। 1. सरमायाः कर्तव्यपालने के विघ्नाः अभवन् ? प्रश्न 1.सरमायाः कर्तव्यपालने के विघ्नाः अभवन् ?उत्तरम् : देवांची कुत्री सरमा तिच्या…

Chapter 12 अमरकोषः

Chapter 12 अमरकोषः Textbook Questions and Answers भाषाभ्यास: 1. एकवाक्येन उत्तरत। प्रश्न अ.कोषा: किमर्थम् आवश्यकाः?उत्तरम् : कोषाः शास्त्राणाम् अध्ययनार्थम् आवश्यकाः। प्रश्न आ.कोष: नाम किम् ?उत्तरम् : कोष: नाम सङ्ग्रहः ।…

Chapter 11 मनसः स्वच्छता

Chapter 11 मनसः स्वच्छता Textbook Questions and Answers भाषाभ्यास: 1. एकवाक्येन उत्तरत। प्रश्न 1.निद्रा कदा उत्तमा भवति?उत्तरम् : शरीरं मन: च स्वच्छे तर्हि निद्रा उत्तमा भवति। प्रश्न 2.स्नानेन किं भवति?उत्तरम्…

Chapter 10 पितृभक्तः नचिकेताः

Chapter 10 पितृभक्तः नचिकेताः Textbook Questions and Answers भाषाभ्यास: 1. एकवाक्येन उत्तरत। प्रश्न अ.वाजश्रवाः कः ?उत्तरम् : वाजश्रवाः दानपर: ब्राह्मणः। प्रश्न आ.दक्षिणायां किं यच्छेत् इति नियमः ?उत्तरम् : दक्षिणायां सर्वदा…

Chapter 9 सूक्तिसुधा

Chapter 9 सूक्तिसुधा Textbook Questions and Answers भाषाभ्यास: श्लोकः 1 1. एकवाक्येन उत्तरत। प्रश्न अ.कैः धनं न हीयते?उत्तरम् : चौरेण, राज्ञा च विद्याधनं न ह्रियते। प्रश्न आ.केषु धनं न विभज्यते…

Chapter 8 पिनकोड्प्रवर्तकः महान् संस्कृतज्ञः

Chapter 8 पिनकोड्प्रवर्तकः महान् संस्कृतज्ञः Textbook Questions and Answers भाषाभ्यास: 1. उचितं पर्यायं चिनुत। प्रश्न अ.पत्रवाहक: किं पठित्वा पत्रं वितरति ? 1. देवनागरीलिपीम् 2. कन्नडलिपीम् 3. आङ्ग्लभाषाम् 4. सङ्केतक्रमाङ्कम् उत्तरम्…

Chapter 7 योगमाला

Chapter 7 योगमाला Textbook Questions and Answers भाषाभ्यासः 1. माध्यमभाषया उत्तरत। प्रश्न अ.शवासनं कथं हितकरं भवति?उत्तरम् : ‘योगमाला’ या पाठात हठयोगप्रदीपिका या ग्रंथातून श्लोक संपादित केले आहेत. या पद्यामध्ये योगासने…