Chapter 6 वीरवनिता विश्पला

Chapter 6 वीरवनिता विश्पला Textbook Questions and Answers भाषाभ्यासः 1. उचितं पर्यायं चित्वा रिक्तस्थानानि पूरयत । प्रश्न 1.अ. शत्रवः …………. । (कृतवान्/कृतवन्तः)आ. खेलराजः …………. । (प्रविष्टवन्तः/प्रविष्टवान्)इ. विश्पला …………. । (प्रविष्टवान्/प्रविष्टवती)ई.…

Chapter 5 किं मिथ्या ? किं वास्तवम् ?

Chapter 5 किं मिथ्या ? किं वास्तवम् ? Textbook Questions and Answers भाषाभ्यासः 1. एकवाक्येन उत्तरत। प्रश्न अ.चलभाषे काः क्रीडा: सन्ति ?उत्तरम् : चलभाषे यष्टिकन्दुकक्रीडा, पादकन्दुकक्रीडा वाहनक्रीडा, पत्रक्रीडा, चतुरङ्गक्रीडा इत्येता:…

Chapter 4 विध्यर्थमाला

Chapter 4 विध्यर्थमाला Textbook Questions and Answers भाषाभ्यासः श्लोकः 1 1. एकवाक्येन उत्तरत। प्रश्न अ.विद्यार्थी किं त्यजेत् ?उत्तरम् : विद्यार्थी सुखं त्यजेत् । प्रश्न आ.सुखार्थी किं त्यजेत् ?उत्तरम् : सुखार्थी…

Chapter 3 धन्यौ तौ दातृयाचकौ

Chapter 3 धन्यौ तौ दातृयाचकौ Textbook Questions and Answers भाषाभ्यास: 1. एकवाक्येन उत्तरत। प्रश्न अ.वरतन्तुः ऋषिः कीदृशः आसीत् ?उत्तरम् : वरतन्तुःऋषि: अध्यापने निपुण : प्रकृत्या दवालुः च आसीत्। प्रश्न आ.कौत्सेन…

Chapter 2 अव्ययमाला

Chapter 2 अव्ययमाला Textbook Questions and Answers भाषाभ्यास: श्लोक: 1 1. एकवाक्येन उत्तरत। प्रश्न अ.ईश्वरेण श्रोतुं किं दत्तम् ?उत्तरम् : ईश्वरेण श्रोतुं कर्णी दत्तौ। प्रश्न आ.आस्यं कीदृशम् ?उत्तरम् : आस्यं…

Chapter 1 सुष्ठु गृहीतः चौरः

Chapter 1 सुष्ठु गृहीतः चौरः Textbook Questions and Answers भाषाभ्यास: 1. उचितं पर्यायं चिनुत । प्रश्न 1.कस्य धनस्यूत: लुप्त: ? (अ) देवदत्तस्य (आ) वीरबलस्य (इ) भृत्यस्य (ई) नृपस्य उत्तरम् :…