Chapter 5 वीरवनिता विश्पला

Chapter 5 वीरवनिता विश्पला Textbook Questions and Answers भाषाभ्यासः 1. उचितं पर्यायं चित्वा रिक्तस्थानानि पूरयत । प्रश्न 1. अ. शत्रवः …………. । (कृतवान्/कृतवन्तः) आ. खेलराजः …………. । (प्रविष्टवन्तः/प्रविष्टवान्) इ. विश्पला…

Chapter 11 मनोराज्यस्य फलम्

Chapter 11 मनोराज्यस्य फलम् Textbook Questions and Answers भाषाभ्यास: 1. एकवाक्येन उत्तरत। प्रश्न 1.भिक्षुकस्य नाम किम् ?उत्तरम् : भिक्षुकस्य नाम स्वभावकृपणः। प्रश्न 2.स्वभावकृपणेन घट: कुत्र बद्धः?उत्तरम् : स्वभावकृपणेन घटः नागदन्ते…

Chapter 10 काव्यशास्त्रविनोदः

Chapter 10 काव्यशास्त्रविनोदः Textbook Questions and Answers भाषाभ्यास: श्लोकः 1 1. एकवाक्येन उत्तरत। प्रश्न अ.विपर्ययः कस्मिन् शब्दे दृश्यते ?उत्तरम् : विपर्ययः ‘साक्षराः’ इति पदे दृश्यते। प्रश्न आ.विपर्यय: कस्मिन् शब्दे न…

Chapter 9 अमरकोषः

Chapter 9 अमरकोषः Textbook Questions and Answers भाषाभ्यास: 1. एकवाक्येन उत्तरत। प्रश्न अ.कोषा: किमर्थम् आवश्यकाः?उत्तरम् : कोषाः शास्त्राणाम् अध्ययनार्थम् आवश्यकाः। प्रश्न आ.कोष: नाम किम् ?उत्तरम् : कोष: नाम सङ्ग्रहः ।…

Chapter 8 मनसः स्वच्छता

Chapter 8 मनसः स्वच्छता Textbook Questions and Answers भाषाभ्यास: 1. एकवाक्येन उत्तरत। प्रश्न 1.निद्रा कदा उत्तमा भवति?उत्तरम् : शरीरं मन: च स्वच्छे तर्हि निद्रा उत्तमा भवति। प्रश्न 2.स्नानेन किं भवति?उत्तरम्…

Chapter 7 सूक्तिसुधा

Chapter 7 सूक्तिसुधा Textbook Questions and Answers भाषाभ्यास: श्लोकः 1 1. एकवाक्येन उत्तरत। प्रश्न अ.कैः धनं न हीयते?उत्तरम् : चौरेण, राज्ञा च विद्याधनं न ह्रियते। प्रश्न आ.केषु धनं न विभज्यते…

Chapter 6 पिनकोड्प्रवर्तकः महान् संस्कृतज्ञः

Chapter 6 पिनकोड्प्रवर्तकः महान् संस्कृतज्ञः Textbook Questions and Answers भाषाभ्यास: 1. उचितं पर्यायं चिनुत। प्रश्न अ.पत्रवाहक: किं पठित्वा पत्रं वितरति ? 1. देवनागरीलिपीम् 2. कन्नडलिपीम् 3. आङ्ग्लभाषाम् 4. सङ्केतक्रमाङ्कम् उत्तरम्…

Chapter 4 विध्यर्थमाला

Chapter 4 विध्यर्थमाला Textbook Questions and Answers भाषाभ्यासः श्लोकः 1 1. एकवाक्येन उत्तरत। प्रश्न अ.विद्यार्थी किं त्यजेत् ?उत्तरम् : विद्यार्थी सुखं त्यजेत् । प्रश्न आ.सुखार्थी किं त्यजेत् ?उत्तरम् : सुखार्थी…

Chapter 3 किं मिथ्या ? किं वास्तवम् ?

Chapter 3 किं मिथ्या ? किं वास्तवम् ? Textbook Questions and Answers भाषाभ्यासः 1. एकवाक्येन उत्तरत। प्रश्न अ.चलभाषे काः क्रीडा: सन्ति ?उत्तरम् : चलभाषे यष्टिकन्दुकक्रीडा, पादकन्दुकक्रीडा वाहनक्रीडा, पत्रक्रीडा, चतुरङ्गक्रीडा इत्येता:…

Chapter 2 अव्ययमाला

Chapter 2 अव्ययमाला Textbook Questions and Answers भाषाभ्यास: श्लोक: 1 1. एकवाक्येन उत्तरत। प्रश्न अ.ईश्वरेण श्रोतुं किं दत्तम् ?उत्तरम् : ईश्वरेण श्रोतुं कर्णी दत्तौ। प्रश्न आ.आस्यं कीदृशम् ?उत्तरम् : आस्यं…