Chapter 15 मानवताधर्मः

Chapter 15 मानवताधर्मः Textbook Questions and Answers भाषाभ्यास: 1. पूर्णवाक्येन उत्तरं लिखत । प्रश्न अ. सकला नद्यः कं प्रविशन्ति ? उत्तरम् : सकला नद्य: महोदधिं प्रविशन्ति। प्रश्न आ. सङ्गीते स्वराः…

Chapter 14 प्रतिपदं संस्कृतम्

Chapter 14 प्रतिपदं संस्कृतम् Textbook Questions and Answers भाषाभ्यास: 1. पूर्णवाक्येन उत्तरत। प्रश्न अ. महोदया किं कार्यं करोति ? उत्तरम् : महोदया व्यवस्थापनप्रशिक्षिकारूपेण कार्य करोति। प्रश्न आ. केन माध्यमेन विषयप्रवेशः…

Chapter 13 चित्रकाव्यम्

Chapter 13 चित्रकाव्यम् Textbook Questions and Answers भाषाभ्यास: श्लोकः 1 1. पूर्णवाक्येन उत्तरत। प्रश्न अ. कृष्णः कं जघान? उत्तरम् : कृष्ण: कंसं जघान। प्रश्न आ. दारपोषणे के रताः? उत्तरम् :…

Chapter 12 आदिशङ्कराचार्यः

Chapter 12 आदिशङ्कराचार्यः Textbook Questions and Answers भाषाभ्यास: 1. पूर्णवाक्येन उत्तरं लिखत । प्रश्न अ. गुरुमुपगम्य शङ्करः किम् अधीतवान् ? उत्तरम् : गुरुमुपगम्य शङ्करः वेद-वेदाङ्गानि, विविधशास्त्राणि च अधीतवान्। प्रश्न आ.…

Chapter 11 जटायुशौर्यम्

Chapter 11 जटायुशौर्यम् Textbook Questions and Answers भाषाभ्यास: 1. लिट्पाणि चित्वा लिखत । प्रश्न 1. 2. नाम-तालिकां पूरयत । 3. सन्धिविग्रहं कुरुत । प्रश्न अ. ततस्सा उत्तरम् : ततऽस्य –…

Chapter 10 नदीसूक्तम्

Chapter 10 नदीसूक्तम् Textbook Questions and Answers भाषाभ्यास: 1. माध्यमभाषया उत्तरत । प्रश्न अ. विश्वामित्र: नद्यौ किं प्रार्थयते ? उत्तरम् : विश्वामित्र – नदी संवाद, हे संवादसूक्त ऋग्वेदाच्या तिसऱ्या मंडलात…

Chapter 9 धेनोाघः पलायते

Chapter 9 धेनोाघः पलायते Textbook Questions and Answers भाषाभ्यास: 1. पूर्णवाक्येन उत्तरं लिखत । प्रश्न अ. चिमणराव: कस्यां मग्नः? उत्तरम् : चिमणराव: पत्रक्रीडायां मग्नः। प्रश्न आ. क्रीडायां को व्याघ्रं भल्लूकं…

Chapter 8 वाचनप्रशंसा

Chapter 8 वाचनप्रशंसा Textbook Questions and Answers भाषाभ्यास: 1. पूर्णवाक्येन उत्तरं लिखत । प्रश्न अ. वाचनेन के गुणाः वर्धन्ते ? उत्तरम् : वाचनेन शीलं, सद्गुणसम्पत्तिः, ज्ञानं, विज्ञानं उत्साहः च एते…

Chapter 7 संस्कृतनाट्यस्तबकः

Chapter 7 संस्कृतनाट्यस्तबकः Textbook Questions and Answers भाषाभ्यास: 1. माध्यमभाषया उत्तरत । दुष्यन्तस्य कानि स्वभाववैशिष्ट्यानि ज्ञायन्ते? प्रश्न 1. दुष्यन्तस्य कानि स्वभाववैशिष्ट्यानि ज्ञायन्ते? उत्तरम् : अभिज्ञानशाकुंतल ही कालिदासाची प्रसिद्ध व रंजक…

Chapter 6 युग्ममाला

Chapter 6 युग्ममाला Textbook Questions and Answers भाषाभ्यास: श्लोकः 1 1. पूर्णवाक्येन उत्तरत। प्रश्न अ. कनकपरीक्षा कथं भवति? उत्तरम् : निघर्षणच्छेदनतापताडनैः एतै: चतुर्भिः प्रकारैः कनकपरीक्षा भवति। प्रश्न आ. पुरुषपरीक्षा कथं…