Chapter 2 अव्ययमाला

Day
Night

Chapter 2 अव्ययमाला

Textbook Questions and Answers

भाषाभ्यास:

श्लोक: 1

1. एकवाक्येन उत्तरत।

प्रश्न अ.
ईश्वरेण श्रोतुं किं दत्तम् ?
उत्तरम् :
ईश्वरेण श्रोतुं कर्णी दत्तौ।

प्रश्न आ.
आस्यं कीदृशम् ?
उत्तरम् :
आस्यं सुहास्यम्।

प्रश्न इ.
ईश्वरेण विहर्तुं किं दत्तम् ?
उत्तरम् :
ईश्वरेण विहाँ पादयुग्मं दत्तम्।

2. तालिकां पूरयत।

प्रश्न 1.


उत्तरम् :

किं दत्तम् ?

किं कर्तुम् ?

किमर्थम् ?

कर्णी दत्तौ

श्रोतुम्

श्रवणार्थम् / श्रवणाय

आस्यं दत्तम्

वक्तुम्

वचनार्थम् / वचनाय

घ्राणं दत्तम्

घ्रातुम्

घ्राणार्थम् / प्राणाय

पादयुग्यं दत्तम्

विहर्तुम्

विहारावम् / विहाराय

नेत्रे दत्ते

द्रष्टुम्

दर्शनार्थम् / दर्शनाय

3. मेलनं कुरुत।

प्रश्न 1.

श्लोकः 2

1. एकवाक्येन उत्तरत ।

प्रश्न अ.
के दूतत्वं कुर्वन्ति ?
उत्तरम् :
गुणा: दूतत्वं कुर्वन्ति।

प्रश्न आ.
के केतकीम् आजिघ्रन्ति ?
उत्तरम् :
षट्पदा: केतकीम् आजिवन्ति।

2. सत्यं वा असत्यं लिखत ।

प्रश्न अ.
सज्जना: दूतत्वं कुर्वन्ति।

प्रश्न आ.
षट्पदाः स्वयम् आयान्ति ।

प्रश्न इ.
सज्जनाः केतकीगन्धम् आजिघ्रन्ति ।

3. समानार्थकशब्दं चिनुत लिखत च ।
सज्जनाः, भ्रमरा:, आगच्छन्ति ।

प्रश्न 1.
समानार्थकशब्दं चिनुत लिखत च ।
सज्जनाः, भ्रमरा:, आगच्छन्ति ।
उत्तरम् :

  • सज्जनाः – सन्तः, सुजनाः ।
  • भ्रमराः – अलयः, भृगाः, मधुपाः, षट्पदाः।
  • आगच्छन्ति – आयान्ति।

4. विरुद्धार्थकशब्दं लिखत।
गुणाः, दूरे, आयान्ति।

प्रश्न 1.
विरुद्धार्थकशब्दं लिखत।
गुणाः, दूरे, आयान्ति।
उत्तरम् :

  • गुणाः × दोषाः, दुर्गुणाः।
  • दूरे × समीपे, निकटे, निकषा।
  • आयान्ति × गच्छन्ति, यान्ति।

श्लोकः 3

1. एकवाक्येन उत्तरत।

प्रश्न अ.
धेनवः किं भुक्त्वा दुग्धं यच्छन्ति ?
उत्तरम् :

धेनवः शुष्काणि तृणानि भुक्त्वा दुग्धं यच्छन्ति ।

प्रश्न आ.
धेनवः जलाशयात् किं पिबन्ति ?
उत्तरम् :
धेनव: जलाशयात् तोयं पिबन्ति ।

प्रश्न इ.
लोकमातर: का:?
उत्तरम् :
लोकमातरः धेनवः ।

2. श्लोकात् त्वान्त-अव्यये चित्वा लिखत ।

प्रश्न 1.
श्लोकात् त्वान्त-अव्यये चित्वा लिखत

3. वाक्यत: कर्ता, कर्म क्रियापदं च अन्विष्यत लिखत च ।
दुग्धं यच्छन्ति धेनवः।

प्रश्न 1.
वाक्यत: कर्ता, कर्म क्रियापदं च अन्विष्यत लिखत च ।
दुग्धं यच्छन्ति धेनवः।

4. एकवचने परिवर्तयत।
लोकमातरः धेनवः शुष्काणि तृणानि खादन्ति ।

प्रश्न 1.
लोकमातरः धेनवः शुष्काणि तृणानि खादन्ति ।

श्लोकः 4

1. श्लोकात् ल्यबन्त-अव्ययानि चिनुत ।

प्रश्न 1.
श्लोकात् ल्यबन्त-अव्ययानि चिनुत ।
उत्तरम् :

त्वान्त अव्यय धातु + त्वा / ध्वा / ट्वा / ट्वा इत्वा / अयित्वा

ल्यबन्त अव्यय उपसर्ग + धातु + य / त्य

तुमन्त अव्यय धातु + तुम् / धुम् / टुम् / डुम् / इतुम्  / अयितुम्

श्रोतुम् घातुम् वक्तुम् द्रष्टुम् ध्यातुम् दातुम् विहर्तुम्

आघ्राय

भुक्त्वा पीत्वा

अकृत्वा अगत्वा

अनुत्सृज्य

विहस्य, विहाय

प्रारभ्य

विज्ञाय

सञ्चिन्त्य।

प्राप्तुम्।

2. योग्यं रूपं चिनुत ।

प्रश्न अ.
षष्ठी- विहस्य/देवस्य।
उत्तरम् :

देवस्य।

प्रश्न आ.
चतुर्थी- विहाय/गेहाय।
उत्तरम् :

गेहाय।

प्रश्न इ.
प्रथमा- अहम्/कथम्।
उत्तरम् :

अहम्।

श्लोकः 5

1. एकवाक्येन उत्तरत।

प्रश्न अ.
स्थानभ्रष्टाः के के न शोभन्ते ?
उत्तरम् :

स्थानभ्रष्टा: दन्ताः, केशाः, नखाः, नराः न शोभन्ते।

प्रश्न आ.
किं विज्ञाय मतिमान् स्वस्थानं न परित्यजेत् ?
उत्तरम् :

स्थानभ्रष्टाः दन्ताः, केशाः, नखाः, नराः न शोभन्ते इति विज्ञाय मतिमान् स्वस्थानं न परित्यजेत्।

2. समानार्थकशब्दैः वाक्यं पुनर्लिखत ।
स्थानभ्रष्टाः दन्ताः केशा: नखाः नरा: न शोभन्ते ।

प्रश्न 1.
समानार्थकशब्दैः वाक्यं पुनर्लिखत ।
स्थानभ्रष्टाः दन्ताः केशा: नखाः नरा: न शोभन्ते ।
उत्तरम् :

  • दन्ताः – रदनाः ।
  • केशा: – कचा:, कुन्तलाः।
  • नखाः – नखर:, शङ्कवः, कररुहाः।
  • नराः – मानवाः, पुरुषाः।

3. श्लोकात प्रथमाविभक्ते: रूपाणि चित्वा लिखत ।

प्रश्न 1.
श्लोकात प्रथमाविभक्ते: रूपाणि चित्वा लिखत ।
उत्तरम् :

प्रथमा – स्थानभ्रष्टाः, दन्ताः, केशाः, नखाः, नराः, मतिमान्, विघ्नविहताः, मध्याः, प्रतिहन्यमानाः, उत्तमजनाः।

Additional Important Questions and Answers

विशेषण-विशेष्य- सम्बन्धः ।

विशेषणम्

विशेष्यम्

1. सुहास्यम्

आस्यम्

2. वसताम्

सताम्

3. शुष्काणि

तृणानि

पृथक्करणम्। तालिकां पूरयत

किं दत्तम् ?

किं कर्तुम् ?

किमर्थम् ?

चित्तं दत्तम्

ध्यातुम्

ध्यानार्थम् / ध्यानाय

हस्तयुग्मं दत्तम्

दातुम्

दानार्थम् / दानाय

प्रश्न निर्माणं कुरुत।

प्रश्न 1.
गुणाः दूतत्वं कुर्वन्ति।
उत्तरम् :
गुणाः किं कुर्वन्ति?

प्रश्न 2.
केतकीगन्धम् आघ्राय षट्पदाः आयान्ति ।
उत्तरम् :
किं कृत्वा षट्पदा: आयान्ति?

प्रश्न 3.
धेनवः लोकेभ्यः दुग्धं यच्छन्ति।
उत्तरम् :

धेनवः केभ्यः दुग्धं यच्छन्ति?

प्रश्न 4.
मनुजेन सतां वर्त्म अनुसतव्यम्।
उत्तरम् :

मनुजेन केषां वर्त्म अनुसतव्यम्?

प्रश्न 5.
नीचैः विघ्नभयेन न खलु प्रारभ्यते।
उत्तरम् :

कैः विघ्नभयेन न खलु प्रारभ्यते?

प्रश्न 6.

  1. ईश्वरेण घ्राणं घातुं दत्तम्।
  2. ईश्वरेण द्रष्टुं नेत्रे दत्ते।
  3. ईश्वरेण दातुं हस्तयुग्मं दत्तम्।
  4. ईश्वरेण चित्तं ध्यातुं दत्तम्।

उत्तरम् :

  1. ईश्वरेण घ्राणं किमर्थं दत्तम्?
  2. ईश्वरेण द्रष्टुं के दत्ते?
  3. ईश्वरेण दातुं किं दत्तम्?
  4. ईश्वरेण चित्तं किमर्थ दत्तम्?

विभक्त्यन्तरूपाणि।

  • प्रथमा – गुणाः, षट्पदाः, धेनवः, लोकमातरः, स्वल्पम, बहु, षष्ठी, चतुर्थी, अहम, द्वितीया, नरः, कः, दैवम्।
  • द्वितीया – दूतत्वम्, केतकीगन्धम्, तृणानि, तोयम, दुग्धम्, परसन्तापम, खलमन्दिरम्, वर्त्म, विघ्नभयेन, विनैः, स्वोद्योगम्।
  • चतुर्थी – लोकेभ्यः।
  • पञ्चमी – जलाशयात्, तिलेभ्यः।
  • षष्ठी – सताम्, वसताम्, सताम्, यस्य।

पद्यांशं पठित्वा जालरेखाचित्रं पूरयत।

1.

2.

लेखनकौशलम् :

समानार्थकशब्द योजयित्वा वाक्यं पुनर्लिखत।

  • नासिका- बालकस्य नासिका दीर्घा। बालकस्य नासा / घोणा दीर्घा ।
  • नेत्रम् – नेत्रे मुखस्य सौंदर्य वर्धयतः। लोचने / नयने मुखस्य सौंदर्य वर्धयतः।
  • षट्पदा:- षट्पदाः रसपानं कर्तुम् आयान्ति। भ्रमराः । भृङ्गाः रसपान कर्तुम् आयान्ति।
  • नराः – नराः स्वस्थानं न त्यजेयुः। मानवाः / मनुष्याः स्वस्थानं न त्यजेयुः।
  • दैवम् – दैवं पुरुषकार्यम् एव अनुसरति। भाग्यं पुरुषकार्यम् एव अनुसरति।
  • वर्त्म – सतां वर्त्म अनुत्सृज्य कार्य कुर्यात्। सतां मार्गम् अनुत्सृज्य कार्यं कुर्यात्।

व्याकरणम् :

शब्दानां पृथक्करणम्

नाम

सर्वनाम

क्रियापदम्

विशेषणम्

कर्णी, धेनवः

येन

यच्छन्ति

सुहास्यम्

नेत्रे, लोकमातर:

यस्य

शोभन्ते

वसताम्

षट्पदाः, लोकेभ्यः,

अहम्

कुर्वन्ति

शुष्काणि

तृणानि, तोयम्, नराः

कः

आयान्ति

परित्यजेत्

समासाः।

समासनाम

अर्थ:

समासविग्रहः

समासनाम्

हस्तयुग्मम्

pair of hands

हस्तयो: युग्मम्।

षष्ठी तत्पुरुष समास

Summary in Marathi and English

प्रस्तावना :

सुभाषिते हे संस्कृत भाषेचे ठळक वैशिष्ट्य आहे. सुभाषिते केवळ गेय नसून कमी शब्दांत महत्त्वपूर्ण अर्थ पोहचवतात. प्रस्तुत अव्ययमालेमध्ये केवळ भाषासौंदर्यच दिसत नाही तर धातुंपासून बनणाऱ्या अव्ययांचे प्रयोजन सुद्धा दिसते. ह्यामध्ये प्रत्येक श्लोकात अव्ययांचा वापर केला आहे. ज्यात काही बदल होत नाही ती अव्यये. त्यांपैकी काही अव्यये धातुंपासून बनतात.

Subhashitas or good sayings form the most beautiful part of Sanskrit language. They are not only rhythmic and melodious but convey a very profound meaning in a few words. In this beautiful collection of slokas we shall not only see the beauty of language but also observe the use of avyayas that are derived from dhatus.

This अव्ययमाला has a theme where in each shloka contains some words which are अव्ययs formed from धातुs. अव्ययs are words that don’t change and these are अव्ययs that are formed from धातुs.

श्लोकः 1

श्रोतुं ……………………….. पातु ।।1।। [Greatness of the creation of the creator]

श्लोकः : श्रोतुं करें, वक्तुमास्यं सुहास्यं
घातुं घ्राणं पादयुग्मं विहर्तुम्।
द्रष्टुं नेत्रे हस्तयुग्मं च दातुं
ध्यातुं चित्तं येन सृष्टं स पातु।।1।। (शालिनी)
अन्वयः : येन श्रोतुं कर्णी, वक्तुं सुहास्यम् आस्य, घातुं घाणं, विहर्तुं पादयुग्मं, द्रष्टुं नेत्रे, दातुं हस्तयुग्मं ध्यातुं च वित्त सृष्ट सः (ईश्वरः) पातु।

अनुवादः

ऐकण्यासाठी कान, बोलण्यासाठी सुंदर हास्य असलेले तोंड, वास घेण्यासाठी नाक, फिरण्यासाठी दोन पाय, देण्यासाठी दोन हात आणि ध्यान करण्यासाठी मन ज्याने निर्माण केले तो (ईश्वर) (आमचे) रक्षण
करो.

May he (the Lord) protect us who has created two ears to hear, smiling face to speak, a nose to smell, a pair of feet to move around, two eyes to see, a pair of hands to give and a mind to think/contemplate.

श्लोकः 2.

गुणा: …………………………….. षट्पदाः ।।2।। [Virtues spread on their own]

श्लोकः : गुणा: कुर्वन्ति दूतत्वं दूरेऽपि वसतां सताम्।
केतकीगन्धमाघ्राय स्वयमायान्ति षट्पदाः ।।2।। (शाङ्गधरपद्धतिः) (अनुष्टुभ)
अन्वयः : दूरे वसताम् अपि सतां, गुणा: दूतत्वं कुर्वन्ति। (यथा) षट्पदाः केतकीगन्धम् आघ्राय (मधुपानाय) स्वयम् आयन्ति।

अनुवादः

दूरवर राहणाऱ्या सज्जनांचे गुण (त्यांचे) दूतत्व करतात. (जसे) भुंगे | केवड्याचा सुगंध घेऊन (मध पिण्यासाठी) स्वत:हून येतात.
Virtues become the messengers of the virtuous though residing far away. Just as having smelt the fragrance of Ketaki, the bees themselves come to it.

श्लोकः  3.

भुक्त्वा ……………. लोकमातरः ।।3।। [Great ones act for the welfare of others]

श्लोकः : भुक्त्वा तृणानि शुष्काणि पीत्वा तोयं जलाशयात्।
दुग्धं यच्छन्ति लोकेभ्यो धेनवो लोकमातरः।।3।। (अनुष्टुभ)
अन्वयः : धेनवः शुष्काणि तृणानि भुक्त्वा जलाशयात् तोयं पीत्वा लोकेभ्य: दुग्धं यच्छन्ति । (ता.) लोकमातर: (खलु)।

अनुवादः

गायी सुके गवत (चारा) खाऊन, जलाशयातील पाणी पिऊन लोकांना दूध देतात. (त्या) खरोखरच लोकमाता होत.
Cows who are indeed the mothers of the world give milk to people after eating dry grass and drinking water from the pond.

श्लोकः 4.

यस्य षष्ठी ………….. कथम् ।।5।। [I can’t marry a person who is ignorant.]

श्लोकः : यस्य षष्ठी चतुर्थी च विहस्य च विहाय च।
अहं कथं द्वितीया स्यात्, द्वितीया स्यामहं कथम्।।5।। (अनुष्टुभ्)
अन्वयः : यस्य (कृते) विहस्य (इति) षष्ठी, विहाय (इति) चतुर्थी, अहं कथं च (इति) द्वितीया स्यात् (तस्य) अहं द्वितीया (पत्नी) कथं स्याम्?

अनुवादः

ज्याच्यासाठी विहस्य ही षष्ठी (विभक्ती) आणि विहाय ही चतुर्थी (विभक्ती) आहे (तसेच) अहम्, कथम् ही द्वितीया (विभक्ती) आहे त्याची मी द्वितीया (पत्नी) कशी होऊ?

स्पष्टीकरण वैय्याकरणी वेदवती तिच्या भावी पतीची परीक्षा घेणार होती. गौरांग या तिच्या होणाऱ्या नवऱ्याला तिने विचारले, विहस्य, विहाय आणि अहम् व कथम् ही कोणती रूपे आहेत? त्याला केवळ ‘देव शब्दाची रूपे पाठ असल्यामुळे षष्ठी, चतुर्थी व द्वितीया असे उत्तर दिले. तेव्हा वेदवतीने वरील उत्तर दिले. ती म्हणाली ज्यासाठी अहम् आणि कथम् द्वितीया आहेत, त्याची मी द्वितीया म्हणजेच पत्नी कशी होऊ?

How can I become the wife of a person for whom the word विहस्य is षष्ठी विभक्ति, विहाय is चतुर्थी विभक्ति and अहम् and कथम् are द्वितीया विभक्ति?

Explanation Vedavati, a lady well-versed with grammar wanted to test the groom she would be marrying. In order to test the knowledge of the groom Gaurang, she asked him what the words विहस्य, विहाय and अहम्, कथम् were grammatically. Gaurang had only learnt the forms of the word and that too with great difficulty.

So, for him the words विहस्य and विहाय which are actually अव्ययs seemed to be षष्ठी and चतुर्थी विभक्ति like देवस्य and देवाय respectively and अहम् and कथम् seemed to be द्वितीया विभक्ति like देवम् SoVedavati remarked that she could not become the file meaning wife of such an ignorant person.

श्लोकः 5.

स्थानभ्रष्टा ………………. परित्यजेत् ।।7।। [Everything has its value only when it is in its right place]

श्लोकः : स्थानभ्रष्टा न शोभन्ते दन्ता: केशा नखा नराः।
इति विज्ञाय मतिमान् स्वस्थानं न परित्यजेत्।।7।। (हितोपदेश:) (अनुष्टुभ्)
अन्वयः स्थानभ्रष्टा: दन्ताः, केशाः, नखा: नराः च न शोभन्ते इति विज्ञाय मतिमान् (नर:) स्वस्थानं न परित्यजेत्।

अनुवादः

आपल्या स्थानापासून ढळलेले दात, केस, नखे आणि पुरुष शोभून दिसत नाहीत, हे जाणून बुद्धिमान माणसाने स्वत:चे स्थान सोडू नये.
Knowing that teeth, hair, nails and people that are not in the right place don’t look good, a wise person would not give up his place.

सन्धिविग्रहः

  1. स्थानभ्रष्टान – स्थानभ्रष्टाः + न।
  2. वक्तुमास्यम् – वक्तुम् + आस्यम् ।
  3. केतकीगन्धमानाय – केतकीगन्धम् + आघाय।
  4. दूरेऽपि – दूरे + अपि।
  5. स्वयमायान्ति – स्वयम् + आयान्ति।
  6. लोकेभ्यो धेनवो लोकमातरः – लोकेभ्यः + धेनवः + लोकमातरः।
  7. यत्स्वल्पमपि – यत् + स्वल्पम् + अपि ।
  8. विघ्नविहता विरमन्ति – विघ्नविहताः + विरमन्ति।
  9. पुनरपि – पुन: + अपि।
  10. प्रारब्धमुत्तमजना न – प्रारब्धम् + उत्तमजनाः + न।
  11. स्यामहम् – स्याम् + अहम् ।
  12. केशा नखा नरा: – केशा: + नखा: + नराः।
  13. दैवमेवेति – दैवम् + एव + इति।
  14. नरस्त्यजेत् – नरः + त्यजेत्।
  15. कस्तैलम् – कः + तैलम्।
  16. प्राप्तुमर्हति – प्राप्तुम् + अर्हति।

समानार्थकशब्दाः

  1. कर्णः – श्रोत्रम्, श्रुतिः, श्रवः, श्रवणम्।
  2. आस्यम् – वदनम्, तुण्डम्, आननम्, मुखम्।
  3. प्राणम् – नासिका, गन्धवहा, घोणा, नासा।
  4. विहर्तुम् – भ्रमितुम्।
  5. नेत्रम् – नयनम, लोचनम्, चक्षुः, अक्षः।
  6. हस्त: – करः, पाणिः ।
  7. पादः – चरणः।
  8. चित्तम् – मनः, चेतः, अन्त:करणम्।
  9. पातु – रक्षतु।
  10. तृणानि – शष्पाणि।
  11. धेनवः – गावः।
  12. भुक्त्वा – खादित्वा।
  13. मातर: – जनन्यः।
  14. खलः – दुष्टः, दुर्जनः।
  15. सताम् – सज्जनानाम्।
  16. वर्त्म – मार्गः, अध्वा,
  17. पन्थाः, पथः।
  18. अनुत्सृज्य – अत्यक्त्वा।
  19. स्वल्पम् – अल्पम्, स्तोकम्।
  20. बहु – भूरि, अधिकम्।
  21. मन्दिरम् – (अत्र) गृहम्।
  22. विघ्नम् – सङ्कटम्, प्रत्यूहः ।
  23. पुन: पुन: – वारंवारम् ।
  24. द्वितीया – पत्नी, जाया ।
  25. विहस्य – हसित्वा ।
  26. विहाय – त्यक्त्वा ।
  27. प्राप्तुम् – लब्धम्।
  28. अनुद्यमः – आलस्यम्।
  29. सताम् – सज्जनानाम्।
  30. प्रारभ्य – आरभ्य।

विरुद्धार्थकशब्दाः

  • शुष्काणि × आणि।
  • खलः × सुजनः।
  • स्वल्पम् × बहु।
  • नीचा: × उत्तमाः।
  • प्रारभ्य × समाप्य।
  • प्रारब्धम् × समाप्तम्।
  • परित्यजन्ति × स्वीकृर्वन्ति।
  • अनुद्यमः × उद्यमः।

शब्दार्थाः

  1. आस्यम् – mouth – तोंड
  2. ध्राणम् – nose – नाक
  3. घातुम् – to smell – वास घेण्यासाठी
  4. पादः – foot/leg – पाय
  5. युग्मम् – pair – जोडी
  6. नेत्रे – eyes – डोळे
  7. दातुम् – to give – देण्यासाठी
  8. चित्तम् – mind – चित्त
  9. विहर्तुम् – to wander – फिरण्यासाठी
  10. सृष्टम् – created – निर्माण केले
  11. षट्पदाः – bees – भुंगे
  12. केतकी – fragrance of Ketaki – केवड्याचा
  13. गन्धम् – (Screw pine) – सुवास
  14. गुणाः – virtues – गुण
  15. दूतत्वम् – as a messenger – दूताचे काम
  16. सताम् – of good people – सज्जनांचे
  17. तृणानि – grass – गवत
  18. शुष्काणि – dry – सुकलेले
  19. तोयम् – water – पाणी
  20. धेनवः – cows – गायी
  21. अकृत्वा – without doing – न करून
  22. परसन्ताप: – troubling others – दुसऱ्याला त्रास, पीडा
  23. अगत्वा – without going – न जाता
  24. खलमन्दिर – abode of the wicked – दुष्टाचे घर
  25. अनुत्सृज्य – without leaving – न सोडता
  26. सताम् – of good people – सज्जनांचा
  27. वर्ती – road, path – मार्ग
  28. विहस्य – having smiled – हसून
  29. बिहाय – having left – सोडून
  30. द्वितीया – second, (here) wife – दुसरी, (इथे)पत्नी
  31. विघ्न – obstacle – अडथळा
  32. विघ्नविहता: – due to obstacles – अडथळ्यांनी हरलेले
  33. प्रतिहन्यमानाः – hammered – मारा झालेले
  34. मध्यमाः – mediocre – मध्यम प्रतीचे लोक
  35. स्थानभ्रष्टा: – not in the proper place – स्थानापासून ढळलेले
  36. विज्ञाय – after knowing – जाणून
  37. मतिमान् – intelligent – बुद्धिमान
  38. दैवम् – fortune – नशीब
  39. सञ्चिन्त्य – thinking – विचार करून
  40. नरः – man – मनुष्य
  41. अनुद्यमेन – without effort – प्रयत्नशिवाय